• Powered by

  • Anytime Astro Consult Online Astrologers Anytime

Rashifal राशिफल
Raj Yog राज योग
Yearly Horoscope 2024
Janam Kundali कुंडली
Kundali Matching मिलान
Tarot Reading टैरो
Personalized Predictions भविष्यवाणियाँ
Today Choghadiya चौघडिया
Rahu Kaal राहु कालम

Saraswati Ashtakam

monthly_panchang

॥श्री सरस्वती अष्टकम्॥

॥शतानीक उवाच॥
महामते महाप्राज्ञ सर्वशास्त्रविशारद।
अक्षीणकर्मबन्धस्तु पुरुषो द्विजसत्तम॥१॥
मरणे यज्जोपेज्जाप्यं यं च भावमनुस्मरन्।
परं पदमवाप्नोति तन्मे ब्रूहि महामुने॥२॥
॥शौनक उवाच॥
इदमेव महाराज पृष्टवांस्ते पितामहः।
भीष्मं धर्मविदां श्रेष्ठं धर्मपुत्रो युधिष्ठिरः॥३॥
॥युधिष्ठिर उवाच॥
पितामह महाप्राज्ञ सर्वशास्त्रविशारदः।
बृहस्पतिस्तुता देवी वागीशेन महात्मना।
आत्मायं दर्शयामासं सूर्य कोटिसमप्रभम्॥४॥
॥सरस्वत्युवाच॥
वरं वृणीष्व भद्रं ते यत्ते मनसि विद्यते।
॥बृहस्पतिरूवाच॥
यदि मे वरदा देवि दिव्यज्ञानं प्रयच्छ नः॥५॥
॥देव्युवाच॥
1
हन्त ते निर्मलज्ञानं कुमतिध्वंसकारणम्।
स्तोत्रणानेन यो भक्तया मां स्तुवन्ति मनीषिण॥६॥
॥बृहस्पतिरूवाच॥
लभते परमं ज्ञानं यतपरैरपि दुर्लभम्।
प्राप्नोति पुरुषो नित्यं महामाया प्रसादतः॥७॥
॥सरस्वत्युवाच॥
त्रिसन्ध्यं प्रयतो नित्यं पठेदष्टकमुत्तमम्।
तस्य कण्ठे सदा वासं करिष्यामि न संशयः॥८॥

॥इति श्रीपद्मपुराणे सरस्वती अष्टकम् सम्पूर्णम्॥

2

Saraswati Ashtakam

॥श्री सरस्वती अष्टकम्॥

॥शतानीक उवाच॥
महामते महाप्राज्ञ सर्वशास्त्रविशारद।
अक्षीणकर्मबन्धस्तु पुरुषो द्विजसत्तम॥१॥
मरणे यज्जोपेज्जाप्यं यं च भावमनुस्मरन्।
परं पदमवाप्नोति तन्मे ब्रूहि महामुने॥२॥
॥शौनक उवाच॥
इदमेव महाराज पृष्टवांस्ते पितामहः।
भीष्मं धर्मविदां श्रेष्ठं धर्मपुत्रो युधिष्ठिरः॥३॥
॥युधिष्ठिर उवाच॥
पितामह महाप्राज्ञ सर्वशास्त्रविशारदः।
बृहस्पतिस्तुता देवी वागीशेन महात्मना।
आत्मायं दर्शयामासं सूर्य कोटिसमप्रभम्॥४॥
॥सरस्वत्युवाच॥
वरं वृणीष्व भद्रं ते यत्ते मनसि विद्यते।
॥बृहस्पतिरूवाच॥
यदि मे वरदा देवि दिव्यज्ञानं प्रयच्छ नः॥५॥
॥देव्युवाच॥
हन्त ते निर्मलज्ञानं कुमतिध्वंसकारणम्।
स्तोत्रणानेन यो भक्तया मां स्तुवन्ति मनीषिण॥६॥
॥बृहस्पतिरूवाच॥
लभते परमं ज्ञानं यतपरैरपि दुर्लभम्।
प्राप्नोति पुरुषो नित्यं महामाया प्रसादतः॥७॥
॥सरस्वत्युवाच॥
त्रिसन्ध्यं प्रयतो नित्यं पठेदष्टकमुत्तमम्।
तस्य कण्ठे सदा वासं करिष्यामि न संशयः॥८॥

॥इति श्रीपद्मपुराणे सरस्वती अष्टकम् सम्पूर्णम्॥

Chat btn